La liberazione espressa con le pregnanti parole della Haṭhapradīpikā
सलिले सैन्धवं यद्वत् साम्यं भजति योगतः । तथात्ममनसोरैक्यं समाधिरभिधीयते ॥ यदा संक्षीयते प्राणो मानसं च प्रलीयते । तदा समरसत्वं च समाधिरभिधीयते ॥ तत्समं च द्वयोरैक्यं जीवात्मपरमात्मनोः । प्रनष्टसर्वसङ्कल्पः समाधिः सोऽभिधीयते ॥ salile saindhavaṁ yadvat sāmyaṁ bhajati yogataḥ tathātmamanasor aikyaṁ samādhir abhidhīyate yadā saṃkṣīyate prāṇo mānasaṁ ca pralīyate tadā samarasatvaṁ ca samādhir abhidhīyate tat samaṁ ca […]
La liberazione espressa con le pregnanti parole della Haṭhapradīpikā Read More »